
– nārada –
asya śrī + dattātreya + stotra + mantrasya bhagavān – nārada + r̥ṣiḥ, anuṣṭup + candaḥ, śrī + dattaḥ parama + ātmā devatā, śrī + datta + prīty + arthe jape viniyogaḥ.
jaṭādharaṁ pāṁḍurāṁgaṁ śūla + hastaṁ kr̥pānidhim, sarva + roga + haraṁ devaṁ dattātreyam – ahaṁ bhaje.
- jagad + utpatti + kartre ca sthiti + saṁhāra hetave, bhava + pāśa + vimuktāya dattātreya namo – astute.
- jarā + janma + vināśāya deha + śuddhi + karāya ca, dig + ambara + dayā + mūrte dattātreya namo – astute.
- karpūra + kānti + dehāya brahma + mūrti + dharāya ca, veda + śāstra + parijñāya dattātreya namo – astute.
- hrasva + dīrgha + kr̥śa + sthūla + nāma + gotra + vivarjita, paṁca + bhūta + eka + dīptāya dattātreya namo – astute.
- yajña + bhokte ca yajñāya yajña + rūpa + dharāya ca, yajña + priyāya siddhāya dattātreya namo – astute.
- ādau brahmā madhya viṣṇu + raṁte devaḥ sadāśivaḥ, mūrti + traya + sva + rūpāya dattātreya namo – astute.
- bhoga + ālayāya bhogāya yoga + yogyāya dhāriṇe, jita + indriya + jita + jñāya dattātreya namo – astute.
- dig + ambarāya divyāya divya + rūpa + dhrāya ca, sadā – udita + para + brahma dattātreya namo – astute.
- jambu + dvīpa + mahā + kṣetra + mātā + pura + nivāsine, jaya + mānasatāṁ deva dattātreya namo – astute.
- bhikṣāṭanaṁ gr̥he grāme pātraṁ hemamayaṁ kare, nānā + svāda + mayī bhikṣā dattātreya namo – astute.
- brahma + jñāna + mayī mudrā vastre ca – ākāśa + bhūtale, prajñāna + ghana + bodhāya dattātreya namo – astute.
- avadhūta + sadā + ānanda + para + brahma + sva + rūpiṇe, videha + deha + rūpāya dattātreya namo – astute.
- satyaṁ + rūpa + sadācāra + satya + dharma + parāyaṇa, satya + āśraya + parokṣāya dattātreya namo – astute.
- śūla + hasta + gadā + pāṇe vana + mālā + sukandhara, yajña + sūtra + dhara + brahman dattātreya namo – astute.
- kṣara + akṣara + sva + rūpāya parāt + paratarāya ca, datta + mukti + para + stotra dattātreya namo – astute.
- datta vidyā + āḍhya + lakṣmī + īśa datta sva + ātma + sva + rūpiṇe, guṇa + nirguṇa + rūpāya dattātreya namo – astute.
- śatru + nāśa + karaṁ stotraṁ jñāna + vijñāna + dāyakam, sarva + pāpaṁ śamaṁ yāti dattātreya namo – astute.
- idaṁ stotraṁ mahad + divyaṁ datta + pratyakṣa + kārakam, dattātreya + prasādāc – ca nāradena prakīrtitam.
iti śrī + nārada + purāṇe nārada + viracitaṁ dattātreya + stotraṁ susampūrṇam
